Original

अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ १३ ॥

Segmented

अभेद्य-कवचे दिव्ये तूणी च अक्षय-सायकौ आदित्य-विमलौ च उभौ खड्गौ हेम-परिष्कृतौ

Analysis

Word Lemma Parse
अभेद्य अभेद्य pos=a,comp=y
कवचे कवच pos=n,g=n,c=2,n=d
दिव्ये दिव्य pos=a,g=n,c=2,n=d
तूणी तूणि pos=n,g=m,c=2,n=d
pos=i
अक्षय अक्षय pos=a,comp=y
सायकौ सायक pos=n,g=m,c=2,n=d
आदित्य आदित्य pos=n,comp=y
विमलौ विमल pos=a,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
खड्गौ खड्ग pos=n,g=m,c=2,n=d
हेम हेमन् pos=n,comp=y
परिष्कृतौ परिष्कृ pos=va,g=m,c=2,n=d,f=part