Original

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ १२ ॥

Segmented

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् जनकस्य महा-यज्ञे धनुषी रौद्र-दर्शने

Analysis

Word Lemma Parse
ये यद् pos=n,g=n,c=2,n=d
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ददौ दा pos=v,p=3,n=s,l=lit
दिव्ये दिव्य pos=a,g=n,c=2,n=d
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
जनकस्य जनक pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
धनुषी धनुस् pos=n,g=n,c=2,n=d
रौद्र रौद्र pos=a,comp=y
दर्शने दर्शन pos=n,g=n,c=2,n=d