Original

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ ११ ॥

Segmented

रामस् त्व् अनेन वाक्येन सु प्रीतः प्रत्युवाच तम् व्रज आपृच्छस्व सौमित्रे सर्वम् एव सुहृद्-जनम्

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
त्व् तु pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
आपृच्छस्व आप्रच्छ् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
एव एव pos=i
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s