Original

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ १० ॥

Segmented

भवांस् तु सह वैदेह्या गिरि-सानुषु रंस्यते अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते

Analysis

Word Lemma Parse
भवांस् भवत् pos=a,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
रंस्यते रम् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
जाग्रतः जागृ pos=va,g=m,c=6,n=s,f=part
स्वपतः स्वप् pos=va,g=m,c=6,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s