Original

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ १ ॥

Segmented

ततो ऽब्रवीन् महा-तेजाः रामो लक्ष्मणम् अग्रतः स्थितम् प्राक् गामिनम् वीरम् याचमानम् कृत-अञ्जलिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
प्राक् प्राक् pos=i
गामिनम् गामिन् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s