Original

न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ ।त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ ७ ॥

Segmented

न त्व् अहम् मनसा अपि अन्यम् द्रष्टास्मि त्वत् ऋते ऽनघ त्वया राघव गच्छेयम् यथा अन्या कुल-पांसना

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
द्रष्टास्मि दृश् pos=v,p=1,n=s,l=lrt
त्वत् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
यथा यथा pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
कुल कुल pos=n,comp=y
पांसना पांसन pos=a,g=f,c=1,n=s