Original

द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् ।सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥

Segmented

द्युमत्सेन-सुतम् वीर सत्यवन्तम् अनुव्रताम् सावित्रीम् इव माम् विद्धि त्वम् आत्म-वश-वर्तिनीम्

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
सत्यवन्तम् सत्यवत् pos=a,g=m,c=2,n=s
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
वश वश pos=n,comp=y
वर्तिनीम् वर्तिन् pos=a,g=f,c=2,n=s