Original

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५ ॥

Segmented

किम् हि कृत्वा विषण्णस् त्वम् कुतो वा भयम् अस्ति ते यत् परित्यक्तु-कामः त्वम् माम् अनन्य-परायणाम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
हि हि pos=i
कृत्वा कृ pos=vi
विषण्णस् विषद् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
कुतो कुतस् pos=i
वा वा pos=i
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
यत् यत् pos=i
परित्यक्तु परित्यक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनन्य अनन्य pos=a,comp=y
परायणाम् परायण pos=n,g=f,c=2,n=s