Original

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ ३२ ॥

Segmented

अनुकूलम् तु सा भर्तुः ज्ञात्वा गमनम् आत्मनः क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे

Analysis

Word Lemma Parse
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
गमनम् गमन pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्रमुदिता प्रमुद् pos=va,g=m,c=1,n=p,f=part
देवी देवी pos=n,g=f,c=1,n=s
दातुम् दा pos=vi
एव एव pos=i
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit