Original

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् ॥ ३१ ॥

Segmented

ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् देहि च आशंस् संत्वरस्व च माचिरम्

Analysis

Word Lemma Parse
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
भिक्षुकेभ्यः भिक्षुक pos=n,g=m,c=4,n=p
pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
pos=i
आशंस् आशंस् pos=va,g=m,c=4,n=p,f=part
संत्वरस्व संत्वर् pos=v,p=2,n=s,l=lot
pos=i
माचिरम् माचिरम् pos=i