Original

स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः ।तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ।अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ ३० ॥

Segmented

स माम् पिता यथा शास्ति सत्य-धर्म-पथे स्थितः तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः अनुगच्छस्व माम् भीरु सहधर्मचरी भव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यथा यथा pos=i
शास्ति शास् pos=v,p=3,n=s,l=lat
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
वर्तितुम् वृत् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अनुगच्छस्व अनुगम् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भीरु भीरु pos=a,g=n,c=2,n=s
सहधर्मचरी सहधर्मचर pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot