Original

एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ २९ ॥

Segmented

एष धर्मस् तु सुश्रोणि पितुः मातुः च वश्यता अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
वश्यता वश्यता pos=n,g=f,c=1,n=s
अतः अतस् pos=i
pos=i
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
व्यतिक्रम्य व्यतिक्रम् pos=va,g=m,c=8,n=s,f=krtya
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat