Original

धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ।तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला ॥ २८ ॥

Segmented

धर्मस् तु गज-नासा-उरु सद्भिः आचरितः पुरा तम् च अहम् अनुवर्ते ऽद्य यथा सूर्यम् सुवर्चला

Analysis

Word Lemma Parse
धर्मस् धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
गज गज pos=n,comp=y
नासा नासा pos=n,comp=y
उरु उरु pos=a,g=n,c=2,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुवर्ते अनुवृत् pos=v,p=1,n=s,l=lat
ऽद्य अद्य pos=i
यथा यथा pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
सुवर्चला सुवर्चला pos=n,g=f,c=1,n=s