Original

तव सर्वमभिप्रायमविज्ञाय शुभानने ।वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २६ ॥

Segmented

तव सर्वम् अभिप्रायम् अविज्ञाय शुभ-आनने वासम् न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
वासम् वास pos=n,g=m,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
शक्तिमान् शक्तिमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
रक्षणे रक्षण pos=n,g=n,c=7,n=s