Original

न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।न हि मेऽस्ति भयं किंचित्स्वयम्भोरिव सर्वतः ॥ २५ ॥

Segmented

न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये न हि मे ऽस्ति भयम् किंचित् स्वयम्भोः इव सर्वतः

Analysis

Word Lemma Parse
pos=i
देवि देवी pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
अभिरोचये अभिरोचय् pos=v,p=1,n=s,l=lat
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
स्वयम्भोः स्वयम्भु pos=n,g=m,c=6,n=s
इव इव pos=i
सर्वतः सर्वतस् pos=i