Original

तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २४ ॥

Segmented

ताम् परिष्वज्य बाहुभ्याम् विसंज्ञाम् इव दुःखिताम् उवाच वचनम् रामः परिविश्वासयंस् तदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
विसंज्ञाम् विसंज्ञ pos=a,g=f,c=2,n=s
इव इव pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
परिविश्वासयंस् परिविश्वासय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i