Original

तस्याः स्फटिकसंकाशं वारि संतापसंभवम् ।नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २३ ॥

Segmented

तस्याः स्फटिक-संकाशम् वारि संताप-सम्भवम् नेत्राभ्याम् परिसुस्राव पङ्कजाभ्याम् इव उदकम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
स्फटिक स्फटिक pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
वारि वारि pos=n,g=n,c=1,n=s
संताप संताप pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=m,c=5,n=d
परिसुस्राव परिस्रु pos=v,p=3,n=s,l=lit
पङ्कजाभ्याम् पङ्कज pos=n,g=n,c=5,n=d
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s