Original

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना ।चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २२ ॥

Segmented

सा विद्धा बहुभिः वाक्यैः दिग्धैः इव गज-अङ्गना चिर-संनियतम् बाष्पम् मुमोच अग्निम् इव अरणिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
बहुभिः बहु pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
दिग्धैः दिग्ध pos=n,g=m,c=3,n=p
इव इव pos=i
गज गज pos=n,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
चिर चिर pos=a,comp=y
संनियतम् संनियम् pos=va,g=m,c=2,n=s,f=part
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
अरणिः अरणि pos=n,g=f,c=1,n=s