Original

इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २० ॥

Segmented

इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे किम् पुनः दश-वर्षाणि त्रीणि च एकम् च दुःखिता

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
हि हि pos=i
सहितुम् सह् pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
दश दशन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
pos=i
एकम् एक pos=n,g=n,c=2,n=s
pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s