Original

सा तमुत्तमसंविग्ना सीता विपुलवक्षसं ।प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥

Segmented

सा तम् उत्तम-संविग्ना सीता विपुल-वक्षसम् प्रणयाच् च अभिमानात् च परिचिक्षेप राघवम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
संविग्ना संविज् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
विपुल विपुल pos=a,comp=y
वक्षसम् वक्षस् pos=n,g=m,c=2,n=s
प्रणयाच् प्रणय pos=n,g=m,c=5,n=s
pos=i
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
pos=i
परिचिक्षेप परिक्षिप् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s