Original

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ १९ ॥

Segmented

पश्चाद् अपि हि दुःखेन मम न एव अस्ति जीवितम् उज्झितायास् त्वया नाथ तदा एव मरणम् वरम्

Analysis

Word Lemma Parse
पश्चाद् पश्चात् pos=i
अपि अपि pos=i
हि हि pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s
उज्झितायास् उज्झित pos=a,g=f,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नाथ नाथ pos=n,g=m,c=8,n=s
तदा तदा pos=i
एव एव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s