Original

न च तत्र गतः किंचिद्द्रष्टुमर्हसि विप्रियम् ।मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ १६ ॥

Segmented

न च तत्र गतः किंचिद् द्रष्टुम् अर्हसि विप्रियम् मद्-कृते न च ते शोको न भविष्यामि दुर्भरा

Analysis

Word Lemma Parse
pos=i
pos=i
तत्र तत्र pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
कृते कृते pos=i
pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
शोको शोक pos=n,g=m,c=1,n=s
pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
दुर्भरा दुर्भर pos=a,g=f,c=1,n=s