Original

शाद्वलेषु यदासिष्ये वनान्ते वनगोचरा ।कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥ १३ ॥

Segmented

शाद्वलेषु यद् आसिष्ये वन-अन्ते वन-गोचरा कुथ-आस्तरण-तल्पेषु किम् स्यात् सुखतरम् ततः

Analysis

Word Lemma Parse
शाद्वलेषु शाद्वल pos=n,g=n,c=7,n=p
यद् यत् pos=i
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
वन वन pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
गोचरा गोचर pos=a,g=f,c=1,n=s
कुथ कुथ pos=n,comp=y
आस्तरण आस्तरण pos=n,comp=y
तल्पेषु तल्प pos=n,g=m,c=7,n=p
किम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सुखतरम् सुखतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i