Original

महावात समुद्धूतं यन्मामवकरिष्यति ।रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् ॥ १२ ॥

Segmented

महा-वात-समुद्धूतम् यन् माम् अवकरिष्यति रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वात वात pos=n,comp=y
समुद्धूतम् समुद्धू pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अवकरिष्यति अवकृ pos=v,p=3,n=s,l=lrt
रजो रजस् pos=n,g=n,c=2,n=s
रमण रमण pos=n,g=m,c=8,n=s
तन् तद् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
परार्ध्यम् परार्ध्य pos=a,g=n,c=2,n=s
इव इव pos=i
चन्दनम् चन्दन pos=n,g=n,c=2,n=s