Original

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे ।वनवासकृतोत्साहा नित्यमेव महाबल ॥ ७ ॥

Segmented

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे वन-वास-कृत-उत्साहा नित्यम् एव महा-बल

Analysis

Word Lemma Parse
लक्षणिभ्यो लक्षणिन् pos=a,g=m,c=5,n=p
द्विजातिभ्यः द्विजाति pos=n,g=m,c=5,n=p
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
गृहे गृह pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
वास वास pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहा उत्साह pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s