Original

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ ६ ॥

Segmented

अथ च अपि महा-प्राज्ञैः ब्राह्मणानाम् मया श्रुतम् पुरा पितृ-गृहे सत्यम् वस्तव्यम् किल मे वने

Analysis

Word Lemma Parse
अथ अथ pos=i
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
पितृ पितृ pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
किल किल pos=i
मे मद् pos=n,g=,c=6,n=s
वने वन pos=n,g=n,c=7,n=s