Original

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ३ ॥

Segmented

त्वया च सह गन्तव्यम् मया गुरु-जन-आज्ञया त्वद्-वियोगेन मे राम त्यक्तव्यम् इह जीवितम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
सह सह pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
गुरु गुरु pos=n,comp=y
जन जन pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
त्वद् त्वद् pos=n,comp=y
वियोगेन वियोग pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
त्यक्तव्यम् त्यज् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s