Original

चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् ।क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् ॥ २२ ॥

Segmented

चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् क्रोध-आविष्टाम् तु वैदेहीम् काकुत्स्थो बह्व् असान्त्वयत्

Analysis

Word Lemma Parse
चिन्तयन्तीम् चिन्तय् pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
निवर्तयितुम् निवर्तय् pos=vi
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
आविष्टाम् आविश् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
बह्व् बहु pos=a,g=n,c=2,n=s
असान्त्वयत् सान्त्वय् pos=v,p=3,n=s,l=lan