Original

एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २१ ॥

Segmented

एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता स्नापय् इव गाम् उष्णैः अश्रुभिः नयन-च्युतैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
मैथिली मैथिली pos=n,g=f,c=1,n=s
समुपागता समुपागम् pos=va,g=f,c=1,n=s,f=part
स्नापय् स्नापय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
गाम् गो pos=n,g=,c=2,n=s
उष्णैः उष्ण pos=a,g=n,c=3,n=p
अश्रुभिः अश्रु pos=n,g=n,c=3,n=p
नयन नयन pos=n,comp=y
च्युतैः च्यु pos=va,g=n,c=3,n=p,f=part