Original

एवं बहुविधं तं सा याचते गमनं प्रति ।नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २० ॥

Segmented

एवम् बहुविधम् तम् सा याचते गमनम् प्रति न अनुमेने महा-बाहुः ताम् नेतुम् विजनम् वनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
याचते याच् pos=v,p=3,n=s,l=lat
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
pos=i
अनुमेने अनुमन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
नेतुम् नी pos=vi
विजनम् विजन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s