Original

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ॥ २ ॥

Segmented

ये त्वया कीर्तिता दोषा वने वस्-ताम् प्रति गुणान् इत्य् एव तान् विद्धि तव स्नेह-पुरस्कृतान्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
दोषा दोष pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
वस् वस् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
इत्य् इति pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
स्नेह स्नेह pos=n,comp=y
पुरस्कृतान् पुरस्कृ pos=va,g=m,c=2,n=p,f=part