Original

यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥ १९ ॥

Segmented

यदि माम् दुःखिताम् एवम् वनम् नेतुम् न च इच्छसि विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु-कारणात्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
वनम् वन pos=n,g=n,c=2,n=s
नेतुम् नी pos=vi
pos=i
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
विषम् विष pos=n,g=n,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
आस्थास्ये आस्था pos=v,p=1,n=s,l=lrt
मृत्यु मृत्यु pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s