Original

इह लोके च पितृभिर्या स्त्री यस्य महामते ।अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १६ ॥

Segmented

इह लोके च पितृभिः या स्त्री यस्य महामते अद्भिः दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा

Analysis

Word Lemma Parse
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
महामते महामति pos=a,g=m,c=8,n=s
अद्भिः अप् pos=n,g=,c=3,n=p
दत्ता दा pos=va,g=f,c=1,n=s,f=part
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s