Original

प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया ।श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ १५ ॥

Segmented

प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया श्रुतिः हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम्

Analysis

Word Lemma Parse
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
कल्याणः कल्याण pos=a,g=m,c=1,n=s
संगमो संगम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
हि हि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पुण्या पुण्य pos=a,g=f,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p