Original

शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा ।भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् ॥ १४ ॥

Segmented

शुद्ध-आत्मन् प्रेम-भावात् हि भविष्यामि विकल्मषा भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम्

Analysis

Word Lemma Parse
शुद्ध शुद्ध pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
प्रेम प्रेमन् pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
हि हि pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
विकल्मषा विकल्मष pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनुगच्छन्ती अनुगम् pos=va,g=f,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s