Original

कृतक्षणाहं भद्रं ते गमनं प्रति राघव ।वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १३ ॥

Segmented

कृतक्षणा अहम् भद्रम् ते गमनम् प्रति राघव वन-वासस्य शूरस्य चर्या हि मम रोचते

Analysis

Word Lemma Parse
कृतक्षणा कृतक्षण pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
राघव राघव pos=n,g=m,c=8,n=s
वन वन pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
चर्या चर्या pos=n,g=f,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat