Original

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो ।गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १२ ॥

Segmented

प्रसादितः च वै पूर्वम् त्वम् वै बहुविधम् प्रभो गमनम् वन-वासस्य काङ्क्षितम् हि सह त्वया

Analysis

Word Lemma Parse
प्रसादितः प्रसादय् pos=va,g=m,c=1,n=s,f=part
pos=i
वै वै pos=i
पूर्वम् पूर्वम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
वन वन pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s