Original

कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः ॥ ११ ॥

Segmented

कन्यया च पितुः गेहे वन-वासः श्रुतो मया भिक्षिण्याः साधु-वृत्तायाः मम मातुः इह अग्रतस्

Analysis

Word Lemma Parse
कन्यया कन्या pos=n,g=f,c=3,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भिक्षिण्याः भिक्षिन् pos=a,g=f,c=6,n=s
साधु साधु pos=a,comp=y
वृत्तायाः वृत् pos=va,g=f,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
इह इह pos=i
अग्रतस् अग्रतस् pos=i