Original

वनवासे हि जानामि दुःखानि बहुधा किल ।प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ १० ॥

Segmented

वन-वासे हि जानामि दुःखानि बहुधा किल प्राप्यन्ते नियतम् वीर पुरुषैः अकृतात्मभिः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
हि हि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
दुःखानि दुःख pos=n,g=n,c=1,n=p
बहुधा बहुधा pos=i
किल किल pos=i
प्राप्यन्ते प्राप् pos=v,p=3,n=p,l=lat
नियतम् नियतम् pos=i
वीर वीर pos=n,g=m,c=8,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p