Original

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

एतत् तु वचनम् श्रुत्वा सीता रामस्य दुःखिता प्रसक्त-अश्रु-मुखी मन्दम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सीता सीता pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
प्रसक्त प्रसञ्ज् pos=va,comp=y,f=part
अश्रु अश्रु pos=n,comp=y
मुखी मुख pos=a,g=f,c=1,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan