Original

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ ७ ॥

Segmented

सुप्यते पर्ण-शय्यासु स्वयम् भग्नासु भू-तले रात्रिषु श्रम-खिन्नेन तस्माद् दुःखतरम् वनम्

Analysis

Word Lemma Parse
सुप्यते स्वप् pos=v,p=3,n=s,l=lat
पर्ण पर्ण pos=n,comp=y
शय्यासु शय्या pos=n,g=f,c=7,n=p
स्वयम् स्वयम् pos=i
भग्नासु भञ्ज् pos=va,g=f,c=7,n=p,f=part
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रात्रिषु रात्रि pos=n,g=f,c=7,n=p
श्रम श्रम pos=n,comp=y
खिन्नेन खिद् pos=va,g=m,c=3,n=s,f=part
तस्माद् तस्मात् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s