Original

गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् ।सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ६ ॥

Segmented

गिरि-निर्झर-सम्भूताः गिरि-कन्दर-वासिनाम् सिंहानाम् निनदा दुःखाः श्रोतुम् दुःखम् अतो वनम्

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
गिरि गिरि pos=n,comp=y
कन्दर कन्दर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
निनदा निनद pos=n,g=m,c=1,n=p
दुःखाः दुःख pos=a,g=m,c=1,n=p
श्रोतुम् श्रु pos=vi
दुःखम् दुःख pos=a,g=n,c=1,n=s
अतो अतस् pos=i
वनम् वन pos=n,g=n,c=1,n=s