Original

सीते विमुच्यतामेषा वनवासकृता मतिः ।बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ४ ॥

Segmented

सीते विमुच्यताम् एषा वन-वास-कृता मतिः बहु-दोषम् हि कान्तारम् वनम् इत्य् अभिधीयते

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot
एषा एतद् pos=n,g=f,c=1,n=s
वन वन pos=n,comp=y
वास वास pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
दोषम् दोष pos=n,g=n,c=1,n=s
हि हि pos=i
कान्तारम् कान्तार pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
इत्य् इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat