Original

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले ।वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ ३ ॥

Segmented

सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले वने दोषा हि बहवो वदतस् तान् निबोध मे

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अबले अबल pos=a,g=f,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
दोषा दोष pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वदतस् वद् pos=va,g=m,c=6,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s