Original

सीते महाकुलीनासि धर्मे च निरता सदा ।इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् ॥ २ ॥

Segmented

सीते महा-कुलीन-असि धर्मे च निरता सदा इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम्

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
महा महत् pos=a,comp=y
कुलीन कुलीन pos=a,comp=y
असि अस् pos=v,p=2,n=s,l=lat
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
निरता निरम् pos=va,g=f,c=1,n=s,f=part
सदा सदा pos=i
इह इह pos=i
आचर आचर् pos=v,p=2,n=s,l=lot
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मद् pos=n,g=,c=2,n=s
यथा यथा pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s