Original

वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।न तस्य सीता वचनं चकार तत्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ १५ ॥

Segmented

वनम् तु नेतुम् न कृता मतिस् तदा बभूव रामेण यदा महात्मना न तस्य सीता वचनम् चकार तत् ततो ऽब्रवीद् रामम् इदम् सु दुःखिता

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
तु तु pos=i
नेतुम् नी pos=vi
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
मतिस् मति pos=n,g=f,c=1,n=s
तदा तदा pos=i
बभूव भू pos=v,p=3,n=s,l=lit
रामेण राम pos=n,g=m,c=3,n=s
यदा यदा pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामम् राम pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s