Original

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि ।वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ १३ ॥

Segmented

द्रुमाः कण्टकिनः च एव कुश-काशाः च भामिनि वने व्याकुल-शाखा-अग्राः तेन दुःखतरम् वनम्

Analysis

Word Lemma Parse
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
कण्टकिनः कण्टकिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
कुश कुश pos=n,comp=y
काशाः काश pos=n,g=m,c=1,n=p
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
व्याकुल व्याकुल pos=a,comp=y
शाखा शाखा pos=n,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
तेन तेन pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s