Original

पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ १२ ॥

Segmented

पतंगा वृश्चिकाः कीटा दंशाः च मशकैः सह बाधन्ते नित्यम् अबले सर्वम् दुःखम् अतो वनम्

Analysis

Word Lemma Parse
पतंगा पतंग pos=n,g=m,c=1,n=p
वृश्चिकाः वृश्चिक pos=n,g=m,c=1,n=p
कीटा कीट pos=n,g=m,c=1,n=p
दंशाः दंश pos=n,g=m,c=1,n=p
pos=i
मशकैः मशक pos=n,g=m,c=3,n=p
सह सह pos=i
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
अबले अबल pos=a,g=f,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=a,g=n,c=1,n=s
अतो अतस् pos=i
वनम् वन pos=n,g=n,c=1,n=s