Original

नदीनिलयनाः सर्पा नदीकुटिलगामिनः ।तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम् ॥ ११ ॥

Segmented

नदी-निलयनाः सर्पा नदी-कुटिल-गामिनः तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरम् वनम्

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
निलयनाः निलयन pos=n,g=m,c=1,n=p
सर्पा सर्प pos=n,g=m,c=1,n=p
नदी नदी pos=n,comp=y
कुटिल कुटिल pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
तिष्ठन्त्य् स्था pos=v,p=3,n=p,l=lat
आवृत्य आवृ pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s