Original

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।चरन्ति पृथिवीं दर्पादतो दुखतरं वनम् ॥ १० ॥

Segmented

सरीसृपाः च बहवो बहु-रूपाः च भामिनि चरन्ति पृथिवीम् दर्पाद् अतो दुःखतरम् वनम्

Analysis

Word Lemma Parse
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दर्पाद् दर्प pos=n,g=m,c=5,n=s
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s